B 379-36 Śivaliṅgapratiṣṭhā(sūkṣama)paddhati

Manuscript culture infobox

Filmed in: B 379/36
Title: Śivaliṅgapratiṣṭhā(sūkṣama)paddhati
Dimensions: 31 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1863
Remarks:



Reel No. B 379/36

Inventory No. 66172

Title Śivaliṅgapratiṣṭhā(sūkṣama)paddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 9.5 cm

Binding Hole(s)

Folios 3

Lines per Page 12

Foliation figures in lower right-hand margin under the word śivaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1863

Manuscript Features

Excerpts

«Beginning»


śrīgaṇapaṃ vande || ||


śivabhakta mude kurve natvā śivam anāmayaṃ |


śivaliṃgapratiṣṭhāyāṃ śivadāṃ sūkṣmapaddhatiṃ | |


tatra prathamaṃ paṃcasūtr\īnirṇaye gautamītaṃtre ||


liṃgamastakavistāro liṃgacchrāyasamo mataḥ |


paridhis tat trayamitā tadvat pīṭhaṃ vyavasthitaṃ |


praṇālikā tathaiva tathaiva syāt paṃcasūtravinirṇaya iti ||


atredaṃ tattvaṃ |


liṃgamastakavistāraṃ liṃgoccatā samaṃ kṛtvā tat triguṇasūtraveṣṭanārha liṃgasthaulyaṃ


tatsamaṃ pīṭhavistāraṃ liṃgoccanā dviguṇaṃ pīṭhoccatāṃ ca kṛṭvā pīṭhamadhye liṃgād


dviguṇasthūlaṃ pīṭhoccanā tṛtīyāṃśena kaṃṭhaṃ liṃgavistāra ṣaṣṭhāṃsena pīṭhopari


bāhyamekhalāṃ tadaṃtaḥ saṃlagnaṃ tatsamaṃ khātaṃ piṃḍād bahirliṃgasamadīrghāṃ mūle


dairghyasamavistārāṃ agre tadardhavistārāṃ tṛtīyāṃśena madhyakhātāṃ pīṭhavat samekhalāṃ


praṇālikāṃ ca kuryāt | evaṃ prakāreṇa liṃgaṃ nirmāya tad upayogisaṃbhāraṃ saṃpādya


sumuhūrtte sthāpayet || (fol. 1v1–3)


«End»


jñānatojñānato vāpi yan n〉ūnam adhikaṃ kṛtaṃ |


tatsarvaṃ pūrṇam evāstu tat prasādāt kṣamasva me iti |


tataḥ saṛtvigācāryaḥ phalapuṣpākṣatān ādāya


samastajagad utpattisthitisaṃhārakārakaḥ |


śivaḥ sānucaras tād vaḥ sarvadā sarvakāmadaḥ ||


saṃsārapāśasaṃchedī bhavanāt te sadāśivaḥ |


kṛtārtho si ca mukto si dustarād bhavabandhanāt |


dravyahīnaṃ ca yat kiṃcit vidhihīnaṃ ca yat kvacit |


tatsarvaṃ pūrṇam evāstu pramādāt kāraṇasya tu |


sthāpakasya mūrttipānāṃ varṇṇinām śilpināṃ tathā |


sarāṣṭrapārthivānāṃ ca śāntir bhavatu sarvadā |


bhṛtyaputrakalatraiś ca svamitrair baṃdhuvāhanaiḥ |


kāraṇasya prasādena sarvalokeśvaro bhava ity āśiṣaṃ dadyāt |


tato yajamānaḥ kṛtasya karmaṇo nyūnādhikabhāvaparihārāya ṣāḍguṇyasiddhaye bhūyasīṃ


dakṣiṇāṃ bhojanañ ca viprebhyo datvā sāvadhānaḥ kṛtakṛtyam ātmānaṃ bhāvayan iṣṭaiḥ saha


devabrāhmaṇabhuktaśeṣānnaṃ bhuktvā yathāsukhaṃ vihared (fol. 3r10–12)



«Colophon(s):»


ityacalaliṃgapratiṣtḥā paddhatiḥ ||


anaiva rītyā viṣnvādidevānāṃ sthāpanaṃ kāryaṃ | tatra yaddevasya sthāpanaṃ tan mantreṇa


tatkarmāṇītyetāvānm viśeṣo ‘nyat samānaṃ || (fol. 3r12–4v1)


Microfilm Details

Reel No. B 379/36

Date of Filming 18-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 28-06-2013

Bibliography