B 379-36 Śivaliṅgapratiṣṭhā(sūkṣama)paddhati
Manuscript culture infobox
Filmed in: B 379/36
Title: Śivaliṅgapratiṣṭhā(sūkṣama)paddhati
Dimensions: 31 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1863
Remarks:
Reel No. B 379/36
Inventory No. 66172
Title Śivaliṅgapratiṣṭhā(sūkṣama)paddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 9.5 cm
Binding Hole(s)
Folios 3
Lines per Page 12
Foliation figures in lower right-hand margin under the word śivaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1863
Manuscript Features
Excerpts
«Beginning»
śrīgaṇapaṃ vande || ||
śivabhakta mude kurve natvā śivam anāmayaṃ |
śivaliṃgapratiṣṭhāyāṃ śivadāṃ sūkṣmapaddhatiṃ | |
tatra prathamaṃ paṃcasūtr\īnirṇaye gautamītaṃtre ||
liṃgamastakavistāro liṃgacchrāyasamo mataḥ |
paridhis tat trayamitā tadvat pīṭhaṃ vyavasthitaṃ |
praṇālikā tathaiva tathaiva syāt paṃcasūtravinirṇaya iti ||
atredaṃ tattvaṃ |
liṃgamastakavistāraṃ liṃgoccatā samaṃ kṛtvā tat triguṇasūtraveṣṭanārha liṃgasthaulyaṃ
tatsamaṃ pīṭhavistāraṃ liṃgoccanā dviguṇaṃ pīṭhoccatāṃ ca kṛṭvā pīṭhamadhye liṃgād
dviguṇasthūlaṃ pīṭhoccanā tṛtīyāṃśena kaṃṭhaṃ liṃgavistāra ṣaṣṭhāṃsena pīṭhopari
bāhyamekhalāṃ tadaṃtaḥ saṃlagnaṃ tatsamaṃ khātaṃ piṃḍād bahirliṃgasamadīrghāṃ mūle
dairghyasamavistārāṃ agre tadardhavistārāṃ tṛtīyāṃśena madhyakhātāṃ pīṭhavat samekhalāṃ
praṇālikāṃ ca kuryāt | evaṃ prakāreṇa liṃgaṃ nirmāya tad upayogisaṃbhāraṃ saṃpādya
sumuhūrtte sthāpayet || (fol. 1v1–3)
«End»
jñānatojñānato vāpi yan n〉ūnam adhikaṃ kṛtaṃ |
tatsarvaṃ pūrṇam evāstu tat prasādāt kṣamasva me iti |
tataḥ saṛtvigācāryaḥ phalapuṣpākṣatān ādāya
samastajagad utpattisthitisaṃhārakārakaḥ |
śivaḥ sānucaras tād vaḥ sarvadā sarvakāmadaḥ ||
saṃsārapāśasaṃchedī bhavanāt te sadāśivaḥ |
kṛtārtho si ca mukto si dustarād bhavabandhanāt |
dravyahīnaṃ ca yat kiṃcit vidhihīnaṃ ca yat kvacit |
tatsarvaṃ pūrṇam evāstu pramādāt kāraṇasya tu |
sthāpakasya mūrttipānāṃ varṇṇinām śilpināṃ tathā |
sarāṣṭrapārthivānāṃ ca śāntir bhavatu sarvadā |
bhṛtyaputrakalatraiś ca svamitrair baṃdhuvāhanaiḥ |
kāraṇasya prasādena sarvalokeśvaro bhava ity āśiṣaṃ dadyāt |
tato yajamānaḥ kṛtasya karmaṇo nyūnādhikabhāvaparihārāya ṣāḍguṇyasiddhaye bhūyasīṃ
dakṣiṇāṃ bhojanañ ca viprebhyo datvā sāvadhānaḥ kṛtakṛtyam ātmānaṃ bhāvayan iṣṭaiḥ saha
devabrāhmaṇabhuktaśeṣānnaṃ bhuktvā yathāsukhaṃ vihared (fol. 3r10–12)
«Colophon(s):»
ityacalaliṃgapratiṣtḥā paddhatiḥ ||
anaiva rītyā viṣnvādidevānāṃ sthāpanaṃ kāryaṃ | tatra yaddevasya sthāpanaṃ tan mantreṇa
tatkarmāṇītyetāvānm viśeṣo ‘nyat samānaṃ || (fol. 3r12–4v1)
Microfilm Details
Reel No. B 379/36
Date of Filming 18-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 28-06-2013
Bibliography